JAI GHOṢA!

Instruction- For Jai Ghosh, it is requested that everyone stands in their place and raises their hands in praise of MAHAPRABHU.

1.Tvameva mātā ca pitā tvameva,

  tvameva baṃdhuśca sakhā tvameva,

  tvameva vidyā draviṇam tvameva,

  tvameva sarvaṃ mama deva deva

2.Oṃ namo brahmaṇya devāya gobrāhmaṇa hitāya ca, jagat hitāya kṛṣṇāya govindāya namo namaḥ

3.Oṃ ananta koṭi viśva brahmāṇḍa nātha paramabrahma nārāyaṇa mahāviṣṇu bhagavāna kalkirāma

  Śrī Śrī Śrī  Satya Ananta Mādhaba mahāprabhu jī kī- jaya

  [3 Times] 

4.Jaya Maa mahālakṣmī jī kī jaya [3 Times] 

5.Jaya maan Vaiṣṇo devī jī kī jaya [3 Times] 

6.Jaya sarva devī-devatāoṅ kī jaya [3 Times] 

7.Satya- sanātana dharma kī jaya [3 Times]

8.Sudharmā mahā-mahā saṅgha kī jaya [3 Times] 

9.  Hindi- He MahaPrabhu! shegrah se shegrah bhakto ka ekatri karan ho, bolo aanande ek baar — “HARI HARI’’ [3 times]

   English – O MahaPrabhu! Unite and assemble all your devotees quickly. Let us chant “HARI HARI” with joy [3 times] 

10.Hindi  – He MahaPrabhu! Prithvi par satya, prem, daya,kshama aur shanti ki sthapana ho bolo aanande ek baar– “HARI HARI” [3 times]

   English  O MahaPrabhu! Let there be establishment of truth, love, compassion, forgiveness and peace on the earth.

   Let’s chant joyfully “HARI HARI” [3 times]   

   

11.Hindi- He MahaPrabhu! sampoorna vishwa mein sanatan dharm ki sthapana ho bolo aanande ek baar– “HARI HARI’’ [3 times]

   English – O MahaPrabhu! May the establishment of the eternal religion (Santan Dharma) be established in the entire world.

   Say joyfully, “HARI HARI” [3 times]

   Jai Shree Madhaba! Jai Shree Madhaba! Jai Shree Madhaba!

 Jai Shree Mādhaba